A 489-37 Hariharapuṣpitāgrāṣṭaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/37
Title: Hariharapuṣpitāgrāṣṭaka
Dimensions: 23.5 x 9.7 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1370
Remarks:


Reel No. A 489-37

Inventory No.: 23220

Reel No.: A 489/37

Title Hariharapuṣpitāgrāṣṭaka

Author Nīlakaṇṭha

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 23.5 x 9.7 cm

Folios 2

Lines per Folio 5–7

Foliation

Illustrations

King

Place of Deposit NAK

Accession No. 1/1370

Manuscript Features

Microfilms of the MS are placed on a wrong ordered.

Excerpts

Beginning

śrīhariharābhyāṃ namaḥ ||

bhava bhava jaladhiṃ dyutāghasaṃghoghanaghanakāṃtimator vibhāvanena ||

matimativiśadāṃ kuru svakīyāṃtarataratiṃ dṛḍhāṃ bhaktim eva kṛtvā || 1 ||

girigiśaraṇātmajānuraktau kusumapatatripatatrijanmaputrau ||

aditiditisuteṣṭadauyatas taccarati namāmi namāmi yaṃ bhavādbhīḥ || 2 || (exp. 4,1–5)

End

idam atimatiṃānahaṃ prayāce cidacidasaṃmilanālatā tu bhukteḥ ||

viṣadharadharaṇīghraśāyinau me kṛti kṛtibaṃdhanahṛtsupuṣpitāgrā || 8 ||

iti harihariṇāṃkakāṣṭapadyānyapi vihitā nihitāni saṃsṛtānāṃ ||

bhavabhayanīlakaṃṭhanāmnā kavivarasiddhasutena te na muktyai || 9 || (exps. 2, 3–3,2)

Colophon

iti śrīmadācāryasiddheśvarātmajanīlakaṃṭharacitaṃ samālāyabhaktahariharapuṣpitāgrāṣṭakaṃ samāptim avrājīt ||

gajāṃkavāṇe tu śake nabhasye māse tamisre bhṛgunāgatithyāṃ

vyacīkarat stotrasahssranighnaṃ śrīnīlakaṃṭhokhilaśāstravettā || (exp. 3t2–5)

Microfilm Details

Reel No. A 489/37

Date of Filming 28-02-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 18-05-2009

Bibliography