A 489-37 Hariharapuṣpitāgrāṣṭaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 489/37
Title: Hariharapuṣpitāgrāṣṭaka
Dimensions: 23.5 x 9.7 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1370
Remarks:
Reel No. A 489-37
Inventory No.: 23220
Reel No.: A 489/37
Title Hariharapuṣpitāgrāṣṭaka
Author Nīlakaṇṭha
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 23.5 x 9.7 cm
Folios 2
Lines per Folio 5–7
Foliation
Illustrations
King
Place of Deposit NAK
Accession No. 1/1370
Manuscript Features
Microfilms of the MS are placed on a wrong ordered.
Excerpts
Beginning
śrīhariharābhyāṃ namaḥ ||
bhava bhava jaladhiṃ dyutāghasaṃghoghanaghanakāṃtimator vibhāvanena ||
matimativiśadāṃ kuru svakīyāṃtarataratiṃ dṛḍhāṃ bhaktim eva kṛtvā || 1 ||
girigiśaraṇātmajānuraktau kusumapatatripatatrijanmaputrau ||
aditiditisuteṣṭadauyatas taccarati namāmi namāmi yaṃ bhavādbhīḥ || 2 || (exp. 4,1–5)
End
idam atimatiṃānahaṃ prayāce cidacidasaṃmilanālatā tu bhukteḥ ||
viṣadharadharaṇīghraśāyinau me kṛti kṛtibaṃdhanahṛtsupuṣpitāgrā || 8 ||
iti harihariṇāṃkakāṣṭapadyānyapi vihitā nihitāni saṃsṛtānāṃ ||
bhavabhayanīlakaṃṭhanāmnā kavivarasiddhasutena te na muktyai || 9 || (exps. 2, 3–3,2)
Colophon
iti śrīmadācāryasiddheśvarātmajanīlakaṃṭharacitaṃ samālāyabhaktahariharapuṣpitāgrāṣṭakaṃ samāptim avrājīt ||
gajāṃkavāṇe tu śake nabhasye māse tamisre bhṛgunāgatithyāṃ
vyacīkarat stotrasahssranighnaṃ śrīnīlakaṃṭhokhilaśāstravettā || (exp. 3t2–5)
Microfilm Details
Reel No. A 489/37
Date of Filming 28-02-1973
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 18-05-2009
Bibliography